Declension table of ?pādmavedamantra

Deva

MasculineSingularDualPlural
Nominativepādmavedamantraḥ pādmavedamantrau pādmavedamantrāḥ
Vocativepādmavedamantra pādmavedamantrau pādmavedamantrāḥ
Accusativepādmavedamantram pādmavedamantrau pādmavedamantrān
Instrumentalpādmavedamantreṇa pādmavedamantrābhyām pādmavedamantraiḥ pādmavedamantrebhiḥ
Dativepādmavedamantrāya pādmavedamantrābhyām pādmavedamantrebhyaḥ
Ablativepādmavedamantrāt pādmavedamantrābhyām pādmavedamantrebhyaḥ
Genitivepādmavedamantrasya pādmavedamantrayoḥ pādmavedamantrāṇām
Locativepādmavedamantre pādmavedamantrayoḥ pādmavedamantreṣu

Compound pādmavedamantra -

Adverb -pādmavedamantram -pādmavedamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria