Declension table of ?pādmavacana

Deva

NeuterSingularDualPlural
Nominativepādmavacanam pādmavacane pādmavacanāni
Vocativepādmavacana pādmavacane pādmavacanāni
Accusativepādmavacanam pādmavacane pādmavacanāni
Instrumentalpādmavacanena pādmavacanābhyām pādmavacanaiḥ
Dativepādmavacanāya pādmavacanābhyām pādmavacanebhyaḥ
Ablativepādmavacanāt pādmavacanābhyām pādmavacanebhyaḥ
Genitivepādmavacanasya pādmavacanayoḥ pādmavacanānām
Locativepādmavacane pādmavacanayoḥ pādmavacaneṣu

Compound pādmavacana -

Adverb -pādmavacanam -pādmavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria