Declension table of ?pādmasaṃhitāprayoga

Deva

MasculineSingularDualPlural
Nominativepādmasaṃhitāprayogaḥ pādmasaṃhitāprayogau pādmasaṃhitāprayogāḥ
Vocativepādmasaṃhitāprayoga pādmasaṃhitāprayogau pādmasaṃhitāprayogāḥ
Accusativepādmasaṃhitāprayogam pādmasaṃhitāprayogau pādmasaṃhitāprayogān
Instrumentalpādmasaṃhitāprayogeṇa pādmasaṃhitāprayogābhyām pādmasaṃhitāprayogaiḥ pādmasaṃhitāprayogebhiḥ
Dativepādmasaṃhitāprayogāya pādmasaṃhitāprayogābhyām pādmasaṃhitāprayogebhyaḥ
Ablativepādmasaṃhitāprayogāt pādmasaṃhitāprayogābhyām pādmasaṃhitāprayogebhyaḥ
Genitivepādmasaṃhitāprayogasya pādmasaṃhitāprayogayoḥ pādmasaṃhitāprayogāṇām
Locativepādmasaṃhitāprayoge pādmasaṃhitāprayogayoḥ pādmasaṃhitāprayogeṣu

Compound pādmasaṃhitāprayoga -

Adverb -pādmasaṃhitāprayogam -pādmasaṃhitāprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria