Declension table of ?pādmasaṃhitā

Deva

FeminineSingularDualPlural
Nominativepādmasaṃhitā pādmasaṃhite pādmasaṃhitāḥ
Vocativepādmasaṃhite pādmasaṃhite pādmasaṃhitāḥ
Accusativepādmasaṃhitām pādmasaṃhite pādmasaṃhitāḥ
Instrumentalpādmasaṃhitayā pādmasaṃhitābhyām pādmasaṃhitābhiḥ
Dativepādmasaṃhitāyai pādmasaṃhitābhyām pādmasaṃhitābhyaḥ
Ablativepādmasaṃhitāyāḥ pādmasaṃhitābhyām pādmasaṃhitābhyaḥ
Genitivepādmasaṃhitāyāḥ pādmasaṃhitayoḥ pādmasaṃhitānām
Locativepādmasaṃhitāyām pādmasaṃhitayoḥ pādmasaṃhitāsu

Adverb -pādmasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria