Declension table of ?pādmamaṇḍalārcana

Deva

NeuterSingularDualPlural
Nominativepādmamaṇḍalārcanam pādmamaṇḍalārcane pādmamaṇḍalārcanāni
Vocativepādmamaṇḍalārcana pādmamaṇḍalārcane pādmamaṇḍalārcanāni
Accusativepādmamaṇḍalārcanam pādmamaṇḍalārcane pādmamaṇḍalārcanāni
Instrumentalpādmamaṇḍalārcanena pādmamaṇḍalārcanābhyām pādmamaṇḍalārcanaiḥ
Dativepādmamaṇḍalārcanāya pādmamaṇḍalārcanābhyām pādmamaṇḍalārcanebhyaḥ
Ablativepādmamaṇḍalārcanāt pādmamaṇḍalārcanābhyām pādmamaṇḍalārcanebhyaḥ
Genitivepādmamaṇḍalārcanasya pādmamaṇḍalārcanayoḥ pādmamaṇḍalārcanānām
Locativepādmamaṇḍalārcane pādmamaṇḍalārcanayoḥ pādmamaṇḍalārcaneṣu

Compound pādmamaṇḍalārcana -

Adverb -pādmamaṇḍalārcanam -pādmamaṇḍalārcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria