Declension table of ?pādika

Deva

MasculineSingularDualPlural
Nominativepādikaḥ pādikau pādikāḥ
Vocativepādika pādikau pādikāḥ
Accusativepādikam pādikau pādikān
Instrumentalpādikena pādikābhyām pādikaiḥ pādikebhiḥ
Dativepādikāya pādikābhyām pādikebhyaḥ
Ablativepādikāt pādikābhyām pādikebhyaḥ
Genitivepādikasya pādikayoḥ pādikānām
Locativepādike pādikayoḥ pādikeṣu

Compound pādika -

Adverb -pādikam -pādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria