Declension table of ?pāddhata

Deva

NeuterSingularDualPlural
Nominativepāddhatam pāddhate pāddhatāni
Vocativepāddhata pāddhate pāddhatāni
Accusativepāddhatam pāddhate pāddhatāni
Instrumentalpāddhatena pāddhatābhyām pāddhataiḥ
Dativepāddhatāya pāddhatābhyām pāddhatebhyaḥ
Ablativepāddhatāt pāddhatābhyām pāddhatebhyaḥ
Genitivepāddhatasya pāddhatayoḥ pāddhatānām
Locativepāddhate pāddhatayoḥ pāddhateṣu

Compound pāddhata -

Adverb -pāddhatam -pāddhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria