Declension table of ?pādaśuśruṣā

Deva

FeminineSingularDualPlural
Nominativepādaśuśruṣā pādaśuśruṣe pādaśuśruṣāḥ
Vocativepādaśuśruṣe pādaśuśruṣe pādaśuśruṣāḥ
Accusativepādaśuśruṣām pādaśuśruṣe pādaśuśruṣāḥ
Instrumentalpādaśuśruṣayā pādaśuśruṣābhyām pādaśuśruṣābhiḥ
Dativepādaśuśruṣāyai pādaśuśruṣābhyām pādaśuśruṣābhyaḥ
Ablativepādaśuśruṣāyāḥ pādaśuśruṣābhyām pādaśuśruṣābhyaḥ
Genitivepādaśuśruṣāyāḥ pādaśuśruṣayoḥ pādaśuśruṣāṇām
Locativepādaśuśruṣāyām pādaśuśruṣayoḥ pādaśuśruṣāsu

Adverb -pādaśuśruṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria