Declension table of ?pādaśeṣa

Deva

NeuterSingularDualPlural
Nominativepādaśeṣam pādaśeṣe pādaśeṣāṇi
Vocativepādaśeṣa pādaśeṣe pādaśeṣāṇi
Accusativepādaśeṣam pādaśeṣe pādaśeṣāṇi
Instrumentalpādaśeṣeṇa pādaśeṣābhyām pādaśeṣaiḥ
Dativepādaśeṣāya pādaśeṣābhyām pādaśeṣebhyaḥ
Ablativepādaśeṣāt pādaśeṣābhyām pādaśeṣebhyaḥ
Genitivepādaśeṣasya pādaśeṣayoḥ pādaśeṣāṇām
Locativepādaśeṣe pādaśeṣayoḥ pādaśeṣeṣu

Compound pādaśeṣa -

Adverb -pādaśeṣam -pādaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria