Declension table of ?pādayamaka

Deva

NeuterSingularDualPlural
Nominativepādayamakam pādayamake pādayamakāni
Vocativepādayamaka pādayamake pādayamakāni
Accusativepādayamakam pādayamake pādayamakāni
Instrumentalpādayamakena pādayamakābhyām pādayamakaiḥ
Dativepādayamakāya pādayamakābhyām pādayamakebhyaḥ
Ablativepādayamakāt pādayamakābhyām pādayamakebhyaḥ
Genitivepādayamakasya pādayamakayoḥ pādayamakānām
Locativepādayamake pādayamakayoḥ pādayamakeṣu

Compound pādayamaka -

Adverb -pādayamakam -pādayamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria