Declension table of ?pādavigraha

Deva

NeuterSingularDualPlural
Nominativepādavigraham pādavigrahe pādavigrahāṇi
Vocativepādavigraha pādavigrahe pādavigrahāṇi
Accusativepādavigraham pādavigrahe pādavigrahāṇi
Instrumentalpādavigraheṇa pādavigrahābhyām pādavigrahaiḥ
Dativepādavigrahāya pādavigrahābhyām pādavigrahebhyaḥ
Ablativepādavigrahāt pādavigrahābhyām pādavigrahebhyaḥ
Genitivepādavigrahasya pādavigrahayoḥ pādavigrahāṇām
Locativepādavigrahe pādavigrahayoḥ pādavigraheṣu

Compound pādavigraha -

Adverb -pādavigraham -pādavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria