Declension table of ?pādavidhāna

Deva

NeuterSingularDualPlural
Nominativepādavidhānam pādavidhāne pādavidhānāni
Vocativepādavidhāna pādavidhāne pādavidhānāni
Accusativepādavidhānam pādavidhāne pādavidhānāni
Instrumentalpādavidhānena pādavidhānābhyām pādavidhānaiḥ
Dativepādavidhānāya pādavidhānābhyām pādavidhānebhyaḥ
Ablativepādavidhānāt pādavidhānābhyām pādavidhānebhyaḥ
Genitivepādavidhānasya pādavidhānayoḥ pādavidhānānām
Locativepādavidhāne pādavidhānayoḥ pādavidhāneṣu

Compound pādavidhāna -

Adverb -pādavidhānam -pādavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria