Declension table of ?pādavat

Deva

NeuterSingularDualPlural
Nominativepādavat pādavantī pādavatī pādavanti
Vocativepādavat pādavantī pādavatī pādavanti
Accusativepādavat pādavantī pādavatī pādavanti
Instrumentalpādavatā pādavadbhyām pādavadbhiḥ
Dativepādavate pādavadbhyām pādavadbhyaḥ
Ablativepādavataḥ pādavadbhyām pādavadbhyaḥ
Genitivepādavataḥ pādavatoḥ pādavatām
Locativepādavati pādavatoḥ pādavatsu

Adverb -pādavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria