Declension table of ?pādavat

Deva

MasculineSingularDualPlural
Nominativepādavān pādavantau pādavantaḥ
Vocativepādavan pādavantau pādavantaḥ
Accusativepādavantam pādavantau pādavataḥ
Instrumentalpādavatā pādavadbhyām pādavadbhiḥ
Dativepādavate pādavadbhyām pādavadbhyaḥ
Ablativepādavataḥ pādavadbhyām pādavadbhyaḥ
Genitivepādavataḥ pādavatoḥ pādavatām
Locativepādavati pādavatoḥ pādavatsu

Compound pādavat -

Adverb -pādavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria