Declension table of ?pādavandanika

Deva

MasculineSingularDualPlural
Nominativepādavandanikaḥ pādavandanikau pādavandanikāḥ
Vocativepādavandanika pādavandanikau pādavandanikāḥ
Accusativepādavandanikam pādavandanikau pādavandanikān
Instrumentalpādavandanikena pādavandanikābhyām pādavandanikaiḥ pādavandanikebhiḥ
Dativepādavandanikāya pādavandanikābhyām pādavandanikebhyaḥ
Ablativepādavandanikāt pādavandanikābhyām pādavandanikebhyaḥ
Genitivepādavandanikasya pādavandanikayoḥ pādavandanikānām
Locativepādavandanike pādavandanikayoḥ pādavandanikeṣu

Compound pādavandanika -

Adverb -pādavandanikam -pādavandanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria