Declension table of ?pādavalimīka

Deva

MasculineSingularDualPlural
Nominativepādavalimīkaḥ pādavalimīkau pādavalimīkāḥ
Vocativepādavalimīka pādavalimīkau pādavalimīkāḥ
Accusativepādavalimīkam pādavalimīkau pādavalimīkān
Instrumentalpādavalimīkena pādavalimīkābhyām pādavalimīkaiḥ pādavalimīkebhiḥ
Dativepādavalimīkāya pādavalimīkābhyām pādavalimīkebhyaḥ
Ablativepādavalimīkāt pādavalimīkābhyām pādavalimīkebhyaḥ
Genitivepādavalimīkasya pādavalimīkayoḥ pādavalimīkānām
Locativepādavalimīke pādavalimīkayoḥ pādavalimīkeṣu

Compound pādavalimīka -

Adverb -pādavalimīkam -pādavalimīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria