Declension table of ?pādavṛtta

Deva

MasculineSingularDualPlural
Nominativepādavṛttaḥ pādavṛttau pādavṛttāḥ
Vocativepādavṛtta pādavṛttau pādavṛttāḥ
Accusativepādavṛttam pādavṛttau pādavṛttān
Instrumentalpādavṛttena pādavṛttābhyām pādavṛttaiḥ pādavṛttebhiḥ
Dativepādavṛttāya pādavṛttābhyām pādavṛttebhyaḥ
Ablativepādavṛttāt pādavṛttābhyām pādavṛttebhyaḥ
Genitivepādavṛttasya pādavṛttayoḥ pādavṛttānām
Locativepādavṛtte pādavṛttayoḥ pādavṛtteṣu

Compound pādavṛtta -

Adverb -pādavṛttam -pādavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria