Declension table of ?pādatrāṇa

Deva

NeuterSingularDualPlural
Nominativepādatrāṇam pādatrāṇe pādatrāṇāni
Vocativepādatrāṇa pādatrāṇe pādatrāṇāni
Accusativepādatrāṇam pādatrāṇe pādatrāṇāni
Instrumentalpādatrāṇena pādatrāṇābhyām pādatrāṇaiḥ
Dativepādatrāṇāya pādatrāṇābhyām pādatrāṇebhyaḥ
Ablativepādatrāṇāt pādatrāṇābhyām pādatrāṇebhyaḥ
Genitivepādatrāṇasya pādatrāṇayoḥ pādatrāṇānām
Locativepādatrāṇe pādatrāṇayoḥ pādatrāṇeṣu

Compound pādatrāṇa -

Adverb -pādatrāṇam -pādatrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria