Declension table of ?pādasvedanikā

Deva

FeminineSingularDualPlural
Nominativepādasvedanikā pādasvedanike pādasvedanikāḥ
Vocativepādasvedanike pādasvedanike pādasvedanikāḥ
Accusativepādasvedanikām pādasvedanike pādasvedanikāḥ
Instrumentalpādasvedanikayā pādasvedanikābhyām pādasvedanikābhiḥ
Dativepādasvedanikāyai pādasvedanikābhyām pādasvedanikābhyaḥ
Ablativepādasvedanikāyāḥ pādasvedanikābhyām pādasvedanikābhyaḥ
Genitivepādasvedanikāyāḥ pādasvedanikayoḥ pādasvedanikānām
Locativepādasvedanikāyām pādasvedanikayoḥ pādasvedanikāsu

Adverb -pādasvedanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria