Declension table of ?pādasvedanika

Deva

NeuterSingularDualPlural
Nominativepādasvedanikam pādasvedanike pādasvedanikāni
Vocativepādasvedanika pādasvedanike pādasvedanikāni
Accusativepādasvedanikam pādasvedanike pādasvedanikāni
Instrumentalpādasvedanikena pādasvedanikābhyām pādasvedanikaiḥ
Dativepādasvedanikāya pādasvedanikābhyām pādasvedanikebhyaḥ
Ablativepādasvedanikāt pādasvedanikābhyām pādasvedanikebhyaḥ
Genitivepādasvedanikasya pādasvedanikayoḥ pādasvedanikānām
Locativepādasvedanike pādasvedanikayoḥ pādasvedanikeṣu

Compound pādasvedanika -

Adverb -pādasvedanikam -pādasvedanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria