Declension table of ?pādasvedana

Deva

NeuterSingularDualPlural
Nominativepādasvedanam pādasvedane pādasvedanāni
Vocativepādasvedana pādasvedane pādasvedanāni
Accusativepādasvedanam pādasvedane pādasvedanāni
Instrumentalpādasvedanena pādasvedanābhyām pādasvedanaiḥ
Dativepādasvedanāya pādasvedanābhyām pādasvedanebhyaḥ
Ablativepādasvedanāt pādasvedanābhyām pādasvedanebhyaḥ
Genitivepādasvedanasya pādasvedanayoḥ pādasvedanānām
Locativepādasvedane pādasvedanayoḥ pādasvedaneṣu

Compound pādasvedana -

Adverb -pādasvedanam -pādasvedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria