Declension table of ?pādasevana

Deva

NeuterSingularDualPlural
Nominativepādasevanam pādasevane pādasevanāni
Vocativepādasevana pādasevane pādasevanāni
Accusativepādasevanam pādasevane pādasevanāni
Instrumentalpādasevanena pādasevanābhyām pādasevanaiḥ
Dativepādasevanāya pādasevanābhyām pādasevanebhyaḥ
Ablativepādasevanāt pādasevanābhyām pādasevanebhyaḥ
Genitivepādasevanasya pādasevanayoḥ pādasevanānām
Locativepādasevane pādasevanayoḥ pādasevaneṣu

Compound pādasevana -

Adverb -pādasevanam -pādasevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria