Declension table of ?pādarakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepādarakṣaṇam pādarakṣaṇe pādarakṣaṇāni
Vocativepādarakṣaṇa pādarakṣaṇe pādarakṣaṇāni
Accusativepādarakṣaṇam pādarakṣaṇe pādarakṣaṇāni
Instrumentalpādarakṣaṇena pādarakṣaṇābhyām pādarakṣaṇaiḥ
Dativepādarakṣaṇāya pādarakṣaṇābhyām pādarakṣaṇebhyaḥ
Ablativepādarakṣaṇāt pādarakṣaṇābhyām pādarakṣaṇebhyaḥ
Genitivepādarakṣaṇasya pādarakṣaṇayoḥ pādarakṣaṇānām
Locativepādarakṣaṇe pādarakṣaṇayoḥ pādarakṣaṇeṣu

Compound pādarakṣaṇa -

Adverb -pādarakṣaṇam -pādarakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria