Declension table of ?pādapuṭī

Deva

FeminineSingularDualPlural
Nominativepādapuṭī pādapuṭyau pādapuṭyaḥ
Vocativepādapuṭi pādapuṭyau pādapuṭyaḥ
Accusativepādapuṭīm pādapuṭyau pādapuṭīḥ
Instrumentalpādapuṭyā pādapuṭībhyām pādapuṭībhiḥ
Dativepādapuṭyai pādapuṭībhyām pādapuṭībhyaḥ
Ablativepādapuṭyāḥ pādapuṭībhyām pādapuṭībhyaḥ
Genitivepādapuṭyāḥ pādapuṭyoḥ pādapuṭīnām
Locativepādapuṭyām pādapuṭyoḥ pādapuṭīṣu

Compound pādapuṭi - pādapuṭī -

Adverb -pādapuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria