Declension table of ?pādaprahāra

Deva

MasculineSingularDualPlural
Nominativepādaprahāraḥ pādaprahārau pādaprahārāḥ
Vocativepādaprahāra pādaprahārau pādaprahārāḥ
Accusativepādaprahāram pādaprahārau pādaprahārān
Instrumentalpādaprahāreṇa pādaprahārābhyām pādaprahāraiḥ pādaprahārebhiḥ
Dativepādaprahārāya pādaprahārābhyām pādaprahārebhyaḥ
Ablativepādaprahārāt pādaprahārābhyām pādaprahārebhyaḥ
Genitivepādaprahārasya pādaprahārayoḥ pādaprahārāṇām
Locativepādaprahāre pādaprahārayoḥ pādaprahāreṣu

Compound pādaprahāra -

Adverb -pādaprahāram -pādaprahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria