Declension table of ?pādapradhāraṇa

Deva

NeuterSingularDualPlural
Nominativepādapradhāraṇam pādapradhāraṇe pādapradhāraṇāni
Vocativepādapradhāraṇa pādapradhāraṇe pādapradhāraṇāni
Accusativepādapradhāraṇam pādapradhāraṇe pādapradhāraṇāni
Instrumentalpādapradhāraṇena pādapradhāraṇābhyām pādapradhāraṇaiḥ
Dativepādapradhāraṇāya pādapradhāraṇābhyām pādapradhāraṇebhyaḥ
Ablativepādapradhāraṇāt pādapradhāraṇābhyām pādapradhāraṇebhyaḥ
Genitivepādapradhāraṇasya pādapradhāraṇayoḥ pādapradhāraṇānām
Locativepādapradhāraṇe pādapradhāraṇayoḥ pādapradhāraṇeṣu

Compound pādapradhāraṇa -

Adverb -pādapradhāraṇam -pādapradhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria