Declension table of ?pādapraṇāma

Deva

MasculineSingularDualPlural
Nominativepādapraṇāmaḥ pādapraṇāmau pādapraṇāmāḥ
Vocativepādapraṇāma pādapraṇāmau pādapraṇāmāḥ
Accusativepādapraṇāmam pādapraṇāmau pādapraṇāmān
Instrumentalpādapraṇāmena pādapraṇāmābhyām pādapraṇāmaiḥ pādapraṇāmebhiḥ
Dativepādapraṇāmāya pādapraṇāmābhyām pādapraṇāmebhyaḥ
Ablativepādapraṇāmāt pādapraṇāmābhyām pādapraṇāmebhyaḥ
Genitivepādapraṇāmasya pādapraṇāmayoḥ pādapraṇāmānām
Locativepādapraṇāme pādapraṇāmayoḥ pādapraṇāmeṣu

Compound pādapraṇāma -

Adverb -pādapraṇāmam -pādapraṇāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria