Declension table of ?pādapopagata

Deva

MasculineSingularDualPlural
Nominativepādapopagataḥ pādapopagatau pādapopagatāḥ
Vocativepādapopagata pādapopagatau pādapopagatāḥ
Accusativepādapopagatam pādapopagatau pādapopagatān
Instrumentalpādapopagatena pādapopagatābhyām pādapopagataiḥ pādapopagatebhiḥ
Dativepādapopagatāya pādapopagatābhyām pādapopagatebhyaḥ
Ablativepādapopagatāt pādapopagatābhyām pādapopagatebhyaḥ
Genitivepādapopagatasya pādapopagatayoḥ pādapopagatānām
Locativepādapopagate pādapopagatayoḥ pādapopagateṣu

Compound pādapopagata -

Adverb -pādapopagatam -pādapopagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria