Declension table of ?pādapopagamana

Deva

NeuterSingularDualPlural
Nominativepādapopagamanam pādapopagamane pādapopagamanāni
Vocativepādapopagamana pādapopagamane pādapopagamanāni
Accusativepādapopagamanam pādapopagamane pādapopagamanāni
Instrumentalpādapopagamanena pādapopagamanābhyām pādapopagamanaiḥ
Dativepādapopagamanāya pādapopagamanābhyām pādapopagamanebhyaḥ
Ablativepādapopagamanāt pādapopagamanābhyām pādapopagamanebhyaḥ
Genitivepādapopagamanasya pādapopagamanayoḥ pādapopagamanānām
Locativepādapopagamane pādapopagamanayoḥ pādapopagamaneṣu

Compound pādapopagamana -

Adverb -pādapopagamanam -pādapopagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria