Declension table of ?pādapīṭhikā

Deva

FeminineSingularDualPlural
Nominativepādapīṭhikā pādapīṭhike pādapīṭhikāḥ
Vocativepādapīṭhike pādapīṭhike pādapīṭhikāḥ
Accusativepādapīṭhikām pādapīṭhike pādapīṭhikāḥ
Instrumentalpādapīṭhikayā pādapīṭhikābhyām pādapīṭhikābhiḥ
Dativepādapīṭhikāyai pādapīṭhikābhyām pādapīṭhikābhyaḥ
Ablativepādapīṭhikāyāḥ pādapīṭhikābhyām pādapīṭhikābhyaḥ
Genitivepādapīṭhikāyāḥ pādapīṭhikayoḥ pādapīṭhikānām
Locativepādapīṭhikāyām pādapīṭhikayoḥ pādapīṭhikāsu

Adverb -pādapīṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria