Declension table of ?pādaphalā

Deva

FeminineSingularDualPlural
Nominativepādaphalā pādaphale pādaphalāḥ
Vocativepādaphale pādaphale pādaphalāḥ
Accusativepādaphalām pādaphale pādaphalāḥ
Instrumentalpādaphalayā pādaphalābhyām pādaphalābhiḥ
Dativepādaphalāyai pādaphalābhyām pādaphalābhyaḥ
Ablativepādaphalāyāḥ pādaphalābhyām pādaphalābhyaḥ
Genitivepādaphalāyāḥ pādaphalayoḥ pādaphalānām
Locativepādaphalāyām pādaphalayoḥ pādaphalāsu

Adverb -pādaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria