Declension table of ?pādapavivakṣā

Deva

FeminineSingularDualPlural
Nominativepādapavivakṣā pādapavivakṣe pādapavivakṣāḥ
Vocativepādapavivakṣe pādapavivakṣe pādapavivakṣāḥ
Accusativepādapavivakṣām pādapavivakṣe pādapavivakṣāḥ
Instrumentalpādapavivakṣayā pādapavivakṣābhyām pādapavivakṣābhiḥ
Dativepādapavivakṣāyai pādapavivakṣābhyām pādapavivakṣābhyaḥ
Ablativepādapavivakṣāyāḥ pādapavivakṣābhyām pādapavivakṣābhyaḥ
Genitivepādapavivakṣāyāḥ pādapavivakṣayoḥ pādapavivakṣāṇām
Locativepādapavivakṣāyām pādapavivakṣayoḥ pādapavivakṣāsu

Adverb -pādapavivakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria