Declension table of ?pādapatana

Deva

NeuterSingularDualPlural
Nominativepādapatanam pādapatane pādapatanāni
Vocativepādapatana pādapatane pādapatanāni
Accusativepādapatanam pādapatane pādapatanāni
Instrumentalpādapatanena pādapatanābhyām pādapatanaiḥ
Dativepādapatanāya pādapatanābhyām pādapatanebhyaḥ
Ablativepādapatanāt pādapatanābhyām pādapatanebhyaḥ
Genitivepādapatanasya pādapatanayoḥ pādapatanānām
Locativepādapatane pādapatanayoḥ pādapataneṣu

Compound pādapatana -

Adverb -pādapatanam -pādapatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria