Declension table of ?pādaparicāraka

Deva

MasculineSingularDualPlural
Nominativepādaparicārakaḥ pādaparicārakau pādaparicārakāḥ
Vocativepādaparicāraka pādaparicārakau pādaparicārakāḥ
Accusativepādaparicārakam pādaparicārakau pādaparicārakān
Instrumentalpādaparicārakeṇa pādaparicārakābhyām pādaparicārakaiḥ pādaparicārakebhiḥ
Dativepādaparicārakāya pādaparicārakābhyām pādaparicārakebhyaḥ
Ablativepādaparicārakāt pādaparicārakābhyām pādaparicārakebhyaḥ
Genitivepādaparicārakasya pādaparicārakayoḥ pādaparicārakāṇām
Locativepādaparicārake pādaparicārakayoḥ pādaparicārakeṣu

Compound pādaparicāraka -

Adverb -pādaparicārakam -pādaparicārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria