Declension table of ?pādapadmopajīvin

Deva

MasculineSingularDualPlural
Nominativepādapadmopajīvī pādapadmopajīvinau pādapadmopajīvinaḥ
Vocativepādapadmopajīvin pādapadmopajīvinau pādapadmopajīvinaḥ
Accusativepādapadmopajīvinam pādapadmopajīvinau pādapadmopajīvinaḥ
Instrumentalpādapadmopajīvinā pādapadmopajīvibhyām pādapadmopajīvibhiḥ
Dativepādapadmopajīvine pādapadmopajīvibhyām pādapadmopajīvibhyaḥ
Ablativepādapadmopajīvinaḥ pādapadmopajīvibhyām pādapadmopajīvibhyaḥ
Genitivepādapadmopajīvinaḥ pādapadmopajīvinoḥ pādapadmopajīvinām
Locativepādapadmopajīvini pādapadmopajīvinoḥ pādapadmopajīviṣu

Compound pādapadmopajīvi -

Adverb -pādapadmopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria