Declension table of ?pādapa

Deva

MasculineSingularDualPlural
Nominativepādapaḥ pādapau pādapāḥ
Vocativepādapa pādapau pādapāḥ
Accusativepādapam pādapau pādapān
Instrumentalpādapena pādapābhyām pādapaiḥ pādapebhiḥ
Dativepādapāya pādapābhyām pādapebhyaḥ
Ablativepādapāt pādapābhyām pādapebhyaḥ
Genitivepādapasya pādapayoḥ pādapānām
Locativepādape pādapayoḥ pādapeṣu

Compound pādapa -

Adverb -pādapam -pādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria