Declension table of ?pādaniṣka

Deva

MasculineSingularDualPlural
Nominativepādaniṣkaḥ pādaniṣkau pādaniṣkāḥ
Vocativepādaniṣka pādaniṣkau pādaniṣkāḥ
Accusativepādaniṣkam pādaniṣkau pādaniṣkān
Instrumentalpādaniṣkeṇa pādaniṣkābhyām pādaniṣkaiḥ pādaniṣkebhiḥ
Dativepādaniṣkāya pādaniṣkābhyām pādaniṣkebhyaḥ
Ablativepādaniṣkāt pādaniṣkābhyām pādaniṣkebhyaḥ
Genitivepādaniṣkasya pādaniṣkayoḥ pādaniṣkāṇām
Locativepādaniṣke pādaniṣkayoḥ pādaniṣkeṣu

Compound pādaniṣka -

Adverb -pādaniṣkam -pādaniṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria