Declension table of ?pādamañjarī

Deva

FeminineSingularDualPlural
Nominativepādamañjarī pādamañjaryau pādamañjaryaḥ
Vocativepādamañjari pādamañjaryau pādamañjaryaḥ
Accusativepādamañjarīm pādamañjaryau pādamañjarīḥ
Instrumentalpādamañjaryā pādamañjarībhyām pādamañjarībhiḥ
Dativepādamañjaryai pādamañjarībhyām pādamañjarībhyaḥ
Ablativepādamañjaryāḥ pādamañjarībhyām pādamañjarībhyaḥ
Genitivepādamañjaryāḥ pādamañjaryoḥ pādamañjarīṇām
Locativepādamañjaryām pādamañjaryoḥ pādamañjarīṣu

Compound pādamañjari - pādamañjarī -

Adverb -pādamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria