Declension table of ?pādalipta

Deva

MasculineSingularDualPlural
Nominativepādaliptaḥ pādaliptau pādaliptāḥ
Vocativepādalipta pādaliptau pādaliptāḥ
Accusativepādaliptam pādaliptau pādaliptān
Instrumentalpādaliptena pādaliptābhyām pādaliptaiḥ pādaliptebhiḥ
Dativepādaliptāya pādaliptābhyām pādaliptebhyaḥ
Ablativepādaliptāt pādaliptābhyām pādaliptebhyaḥ
Genitivepādaliptasya pādaliptayoḥ pādaliptānām
Locativepādalipte pādaliptayoḥ pādalipteṣu

Compound pādalipta -

Adverb -pādaliptam -pādaliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria