Declension table of ?pādalepa

Deva

MasculineSingularDualPlural
Nominativepādalepaḥ pādalepau pādalepāḥ
Vocativepādalepa pādalepau pādalepāḥ
Accusativepādalepam pādalepau pādalepān
Instrumentalpādalepena pādalepābhyām pādalepaiḥ pādalepebhiḥ
Dativepādalepāya pādalepābhyām pādalepebhyaḥ
Ablativepādalepāt pādalepābhyām pādalepebhyaḥ
Genitivepādalepasya pādalepayoḥ pādalepānām
Locativepādalepe pādalepayoḥ pādalepeṣu

Compound pādalepa -

Adverb -pādalepam -pādalepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria