Declension table of ?pādalagna

Deva

NeuterSingularDualPlural
Nominativepādalagnam pādalagne pādalagnāni
Vocativepādalagna pādalagne pādalagnāni
Accusativepādalagnam pādalagne pādalagnāni
Instrumentalpādalagnena pādalagnābhyām pādalagnaiḥ
Dativepādalagnāya pādalagnābhyām pādalagnebhyaḥ
Ablativepādalagnāt pādalagnābhyām pādalagnebhyaḥ
Genitivepādalagnasya pādalagnayoḥ pādalagnānām
Locativepādalagne pādalagnayoḥ pādalagneṣu

Compound pādalagna -

Adverb -pādalagnam -pādalagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria