Declension table of ?pādakuṭhārikā

Deva

FeminineSingularDualPlural
Nominativepādakuṭhārikā pādakuṭhārike pādakuṭhārikāḥ
Vocativepādakuṭhārike pādakuṭhārike pādakuṭhārikāḥ
Accusativepādakuṭhārikām pādakuṭhārike pādakuṭhārikāḥ
Instrumentalpādakuṭhārikayā pādakuṭhārikābhyām pādakuṭhārikābhiḥ
Dativepādakuṭhārikāyai pādakuṭhārikābhyām pādakuṭhārikābhyaḥ
Ablativepādakuṭhārikāyāḥ pādakuṭhārikābhyām pādakuṭhārikābhyaḥ
Genitivepādakuṭhārikāyāḥ pādakuṭhārikayoḥ pādakuṭhārikāṇām
Locativepādakuṭhārikāyām pādakuṭhārikayoḥ pādakuṭhārikāsu

Adverb -pādakuṭhārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria