Declension table of ?pādajala

Deva

MasculineSingularDualPlural
Nominativepādajalaḥ pādajalau pādajalāḥ
Vocativepādajala pādajalau pādajalāḥ
Accusativepādajalam pādajalau pādajalān
Instrumentalpādajalena pādajalābhyām pādajalaiḥ pādajalebhiḥ
Dativepādajalāya pādajalābhyām pādajalebhyaḥ
Ablativepādajalāt pādajalābhyām pādajalebhyaḥ
Genitivepādajalasya pādajalayoḥ pādajalānām
Locativepādajale pādajalayoḥ pādajaleṣu

Compound pādajala -

Adverb -pādajalam -pādajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria