Declension table of ?pādaharṣa

Deva

MasculineSingularDualPlural
Nominativepādaharṣaḥ pādaharṣau pādaharṣāḥ
Vocativepādaharṣa pādaharṣau pādaharṣāḥ
Accusativepādaharṣam pādaharṣau pādaharṣān
Instrumentalpādaharṣeṇa pādaharṣābhyām pādaharṣaiḥ pādaharṣebhiḥ
Dativepādaharṣāya pādaharṣābhyām pādaharṣebhyaḥ
Ablativepādaharṣāt pādaharṣābhyām pādaharṣebhyaḥ
Genitivepādaharṣasya pādaharṣayoḥ pādaharṣāṇām
Locativepādaharṣe pādaharṣayoḥ pādaharṣeṣu

Compound pādaharṣa -

Adverb -pādaharṣam -pādaharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria