Declension table of ?pādahāraka

Deva

NeuterSingularDualPlural
Nominativepādahārakam pādahārake pādahārakāṇi
Vocativepādahāraka pādahārake pādahārakāṇi
Accusativepādahārakam pādahārake pādahārakāṇi
Instrumentalpādahārakeṇa pādahārakābhyām pādahārakaiḥ
Dativepādahārakāya pādahārakābhyām pādahārakebhyaḥ
Ablativepādahārakāt pādahārakābhyām pādahārakebhyaḥ
Genitivepādahārakasya pādahārakayoḥ pādahārakāṇām
Locativepādahārake pādahārakayoḥ pādahārakeṣu

Compound pādahāraka -

Adverb -pādahārakam -pādahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria