Declension table of ?pādagrahaṇa

Deva

NeuterSingularDualPlural
Nominativepādagrahaṇam pādagrahaṇe pādagrahaṇāni
Vocativepādagrahaṇa pādagrahaṇe pādagrahaṇāni
Accusativepādagrahaṇam pādagrahaṇe pādagrahaṇāni
Instrumentalpādagrahaṇena pādagrahaṇābhyām pādagrahaṇaiḥ
Dativepādagrahaṇāya pādagrahaṇābhyām pādagrahaṇebhyaḥ
Ablativepādagrahaṇāt pādagrahaṇābhyām pādagrahaṇebhyaḥ
Genitivepādagrahaṇasya pādagrahaṇayoḥ pādagrahaṇānām
Locativepādagrahaṇe pādagrahaṇayoḥ pādagrahaṇeṣu

Compound pādagrahaṇa -

Adverb -pādagrahaṇam -pādagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria