Declension table of ?pādadhāvanikā

Deva

FeminineSingularDualPlural
Nominativepādadhāvanikā pādadhāvanike pādadhāvanikāḥ
Vocativepādadhāvanike pādadhāvanike pādadhāvanikāḥ
Accusativepādadhāvanikām pādadhāvanike pādadhāvanikāḥ
Instrumentalpādadhāvanikayā pādadhāvanikābhyām pādadhāvanikābhiḥ
Dativepādadhāvanikāyai pādadhāvanikābhyām pādadhāvanikābhyaḥ
Ablativepādadhāvanikāyāḥ pādadhāvanikābhyām pādadhāvanikābhyaḥ
Genitivepādadhāvanikāyāḥ pādadhāvanikayoḥ pādadhāvanikānām
Locativepādadhāvanikāyām pādadhāvanikayoḥ pādadhāvanikāsu

Adverb -pādadhāvanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria