Declension table of ?pādadhāvana

Deva

NeuterSingularDualPlural
Nominativepādadhāvanam pādadhāvane pādadhāvanāni
Vocativepādadhāvana pādadhāvane pādadhāvanāni
Accusativepādadhāvanam pādadhāvane pādadhāvanāni
Instrumentalpādadhāvanena pādadhāvanābhyām pādadhāvanaiḥ
Dativepādadhāvanāya pādadhāvanābhyām pādadhāvanebhyaḥ
Ablativepādadhāvanāt pādadhāvanābhyām pādadhāvanebhyaḥ
Genitivepādadhāvanasya pādadhāvanayoḥ pādadhāvanānām
Locativepādadhāvane pādadhāvanayoḥ pādadhāvaneṣu

Compound pādadhāvana -

Adverb -pādadhāvanam -pādadhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria