Declension table of ?pādadāha

Deva

MasculineSingularDualPlural
Nominativepādadāhaḥ pādadāhau pādadāhāḥ
Vocativepādadāha pādadāhau pādadāhāḥ
Accusativepādadāham pādadāhau pādadāhān
Instrumentalpādadāhena pādadāhābhyām pādadāhaiḥ pādadāhebhiḥ
Dativepādadāhāya pādadāhābhyām pādadāhebhyaḥ
Ablativepādadāhāt pādadāhābhyām pādadāhebhyaḥ
Genitivepādadāhasya pādadāhayoḥ pādadāhānām
Locativepādadāhe pādadāhayoḥ pādadāheṣu

Compound pādadāha -

Adverb -pādadāham -pādadāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria