Declension table of ?pādacihna

Deva

NeuterSingularDualPlural
Nominativepādacihnam pādacihne pādacihnāni
Vocativepādacihna pādacihne pādacihnāni
Accusativepādacihnam pādacihne pādacihnāni
Instrumentalpādacihnena pādacihnābhyām pādacihnaiḥ
Dativepādacihnāya pādacihnābhyām pādacihnebhyaḥ
Ablativepādacihnāt pādacihnābhyām pādacihnebhyaḥ
Genitivepādacihnasya pādacihnayoḥ pādacihnānām
Locativepādacihne pādacihnayoḥ pādacihneṣu

Compound pādacihna -

Adverb -pādacihnam -pādacihnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria